ganesha pancharatnam in english

Last Updated on March 30, 2021 

mudā karāttamodakaṃ sadā vimuktisādhakaṃ
kalādharāvataṃsakaṃ vilāsalokarakṣakam;
anāyakaikanāyakaṃ vināśitebhadaityakaṃ
natāśubhāśunāśakaṃ namāmi taṃ vināyakam.1.

natetarātibhīkaraṃ navoditārkabhāsvaraṃ
namatsurārinirjaraṃ natādhikāpaduddharam;
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
maheśvaraṃ tamāśraye parātparaṃ nirantaram.2.

samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
daretarodaraṃ varaṃ varebhavaktramakṣaram;
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram.3.

akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
purāripūrvanandanaṃ surārigarvacarvaṇam;
prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
kapoladānavāraṇaṃ bhaje purāṇavāraṇam.4.

nitāntakāntadantakāntimantakāntakātmajaṃ
acintyarūpamantahīnamantarāyakṛntanam;
hṛdantare nirantaraṃ vasantameva yogināṃ
tamekadantameva taṃ vicintayāmi santatam.5.

mahāgaṇeśapañcaratnamādareṇa yo’nvahaṃ
prajalpati prabhātake hṛdi smaran gaṇeśvaram;
arogatāṃ adoṣatāṃ susāhitīṃ suputratāṃ
samīhitāyuraṣṭabhūtimabhyupaiti so’cirāt.6.

Leave a Reply

Your email address will not be published. Required fields are marked *

Namaskaram!

🙏Om Namah Shivaya 😇