Last Updated on March 30, 2021
mudā karāttamodakaṃ sadā vimuktisādhakaṃ
kalādharāvataṃsakaṃ vilāsalokarakṣakam;
anāyakaikanāyakaṃ vināśitebhadaityakaṃ
natāśubhāśunāśakaṃ namāmi taṃ vināyakam.1.
natetarātibhīkaraṃ navoditārkabhāsvaraṃ
namatsurārinirjaraṃ natādhikāpaduddharam;
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
maheśvaraṃ tamāśraye parātparaṃ nirantaram.2.
samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
daretarodaraṃ varaṃ varebhavaktramakṣaram;
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram.3.
akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
purāripūrvanandanaṃ surārigarvacarvaṇam;
prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
kapoladānavāraṇaṃ bhaje purāṇavāraṇam.4.
nitāntakāntadantakāntimantakāntakātmajaṃ
acintyarūpamantahīnamantarāyakṛntanam;
hṛdantare nirantaraṃ vasantameva yogināṃ
tamekadantameva taṃ vicintayāmi santatam.5.
mahāgaṇeśapañcaratnamādareṇa yo’nvahaṃ
prajalpati prabhātake hṛdi smaran gaṇeśvaram;
arogatāṃ adoṣatāṃ susāhitīṃ suputratāṃ
samīhitāyuraṣṭabhūtimabhyupaiti so’cirāt.6.