dakshinamurthy stotram english

Last Updated on April 20, 2021 

dakṣiṇāmūrti stotram : read shri dakshinamurthy stotram with lyrics in English

upāsakānāṃ yadupāsanīya –
mupāttavāsaṃ vaṭaśākhimūle ;
taddhāma dākṣiṇyajuṣā svamūrtyā
jāgartu citte mama bodharūpam . 1 .

adrākṣamakṣīṇadayānidhāna –
mācāryamādyaṃ vaṭamūlabhāge ;
maunena mandasmitabhūṣitena
maharṣilokasya tamo nudantam . 2 .

vidrāvitāśeṣatamoguṇena
mudrāviśeṣeṇa muhurmunīnām ;
nirasya māyāṃ dayayā vidhatte
devo mahāṃstattvamasīti bodham . 3 .

apārakāruṇyasudhātaraṅgai –
rapāṅgapātairavalokayantam ;
kaṭhorasaṃsāranidāghataptā –
nmunīnahaṃ naumi guruṃ gurūṇām . 4 .

mamādyadevo vaṭamūlavāsī
kṛpāviśeṣātkṛtasannidhānaḥ ;
oṅkārarūpāmupadiśya vidyā-
māvidyakadhvāntamapākarotu . 5 .

kalābhirindoriva kalpitāṅgaṃ
muktākalāpairiva baddhamūrtim ;
ālokaye deśikamaprameya-
manādyavidyātimiraprabhātam . 6 .

svadakṣajānusthitavāmapādaṃ
pādodarālaṅkṛtayogapaṭṭam ;
apasmṛterāhitapādamaṅge
praṇaumi devaṃ praṇidhānavantam . 7 .

tattvārthamantevasatāmṛṣīṇāṃ
yuvā’pi yaḥ sannupadeṣṭumīṣṭe ;
praṇaumi taṃ prāktanapuṇyajālai-
rācāryamāścaryaguṇādhivāsam . 8 .

ekena mudrāṃ paraśuṃ kareṇa
kareṇa cānyena mṛgaṃ dadhānaḥ ;
svajānuvinyastakaraḥ purastā-
dācāryacūḍāmaṇirāvirastu . 9 .

ālepavantaṃ madanāṅgabhūtyā
śārdūlakṛttyā paridhānavantam ;
ālokaye kañcana deśikendra-
majñānavārākaravāḍavāgnim . 10 .

cārusmitaṃ somakalāvataṃsaṃ
vīṇādharaṃ vyaktajaṭākalāpam ;
upāsate kecana yoginastvā-
mupāttanādānubhavapramodam . 11 .

upāsate yaṃ munayaḥ śukādyā
nirāśiṣo nirmamatādhivāsāḥ ;
taṃ dakṣiṇāmūrtitanuṃ maheśa-
mupāsmahe mohamahārtiśāntyai . 12 .

kāntyā ninditakundakandalavapurnyagrodhamūle vasan
kāruṇyāmṛtavāribhirmunijanaṃ sambhāvayanvīkṣitaiḥ ;
mohadhvāntavibhedanaṃ viracayanbodhena tattādṛśā
devastattvamasīti bodhayatu māṃ mudrāvatā pāṇinā . 13 .

agauragātrairalalāṭanetrai-
raśāntaveṣairabhujaṅgabhūṣaiḥ ;
abodhamudrairanapāstanidrai
rapūrṇakāmairamarairalaṃ naḥ . 14 .

daivatāni kati santi cāvanau
naiva tāni manase matāni me ;
dīkṣitaṃ jaḍadhiyāmanugrahe
dakṣiṇābhimukhameva daivatam . 15 .

muditāya mugdhaśaśināvataṃsine
bhasitāvaleparamaṇīyamūrtaye ;
jagadindrajālaracanāpaṭīyase
mahase namo’stu vaṭamūlavāsine . 16 .

vyālambinībhiḥ parito jaṭābhiḥ
kalāvaśeṣeṇa kalādhareṇa ;
paśyallalāṭena mukhendunā ca
prakāśase cetasi nirmalānām . 17 .

upāsakānāṃ tvamumāsahāyaḥ
pūrṇendubhāvaṃ prakaṭīkaroṣi ;
yadadya te darśanamātrato me
dravatyaho mānasacandrakāntaḥ . 18 .

yaste prasannāmanusandadhāno
mūrtiṃ mudā mugdhaśaśāṅkamauleḥ ;
aiśvaryamāyurlabhate ca vidyā-
mante ca vedāntamahārahasyam . 19 .

. dakṣiṇāmūrtiślokaṃ sampūrṇam .

Leave a Reply

Your email address will not be published. Required fields are marked *

Namaskaram!

🙏Om Namah Shivaya 😇

%d bloggers like this: