Last Updated on April 20, 2021
dakṣiṇāmūrti stotram : read shri dakshinamurthy stotram with lyrics in English
upāsakānāṃ yadupāsanīya –
mupāttavāsaṃ vaṭaśākhimūle ;
taddhāma dākṣiṇyajuṣā svamūrtyā
jāgartu citte mama bodharūpam . 1 .
adrākṣamakṣīṇadayānidhāna –
mācāryamādyaṃ vaṭamūlabhāge ;
maunena mandasmitabhūṣitena
maharṣilokasya tamo nudantam . 2 .
vidrāvitāśeṣatamoguṇena
mudrāviśeṣeṇa muhurmunīnām ;
nirasya māyāṃ dayayā vidhatte
devo mahāṃstattvamasīti bodham . 3 .
apārakāruṇyasudhātaraṅgai –
rapāṅgapātairavalokayantam ;
kaṭhorasaṃsāranidāghataptā –
nmunīnahaṃ naumi guruṃ gurūṇām . 4 .
mamādyadevo vaṭamūlavāsī
kṛpāviśeṣātkṛtasannidhānaḥ ;
oṅkārarūpāmupadiśya vidyā-
māvidyakadhvāntamapākarotu . 5 .
kalābhirindoriva kalpitāṅgaṃ
muktākalāpairiva baddhamūrtim ;
ālokaye deśikamaprameya-
manādyavidyātimiraprabhātam . 6 .
svadakṣajānusthitavāmapādaṃ
pādodarālaṅkṛtayogapaṭṭam ;
apasmṛterāhitapādamaṅge
praṇaumi devaṃ praṇidhānavantam . 7 .
tattvārthamantevasatāmṛṣīṇāṃ
yuvā’pi yaḥ sannupadeṣṭumīṣṭe ;
praṇaumi taṃ prāktanapuṇyajālai-
rācāryamāścaryaguṇādhivāsam . 8 .
ekena mudrāṃ paraśuṃ kareṇa
kareṇa cānyena mṛgaṃ dadhānaḥ ;
svajānuvinyastakaraḥ purastā-
dācāryacūḍāmaṇirāvirastu . 9 .
ālepavantaṃ madanāṅgabhūtyā
śārdūlakṛttyā paridhānavantam ;
ālokaye kañcana deśikendra-
majñānavārākaravāḍavāgnim . 10 .
cārusmitaṃ somakalāvataṃsaṃ
vīṇādharaṃ vyaktajaṭākalāpam ;
upāsate kecana yoginastvā-
mupāttanādānubhavapramodam . 11 .
upāsate yaṃ munayaḥ śukādyā
nirāśiṣo nirmamatādhivāsāḥ ;
taṃ dakṣiṇāmūrtitanuṃ maheśa-
mupāsmahe mohamahārtiśāntyai . 12 .
kāntyā ninditakundakandalavapurnyagrodhamūle vasan
kāruṇyāmṛtavāribhirmunijanaṃ sambhāvayanvīkṣitaiḥ ;
mohadhvāntavibhedanaṃ viracayanbodhena tattādṛśā
devastattvamasīti bodhayatu māṃ mudrāvatā pāṇinā . 13 .
agauragātrairalalāṭanetrai-
raśāntaveṣairabhujaṅgabhūṣaiḥ ;
abodhamudrairanapāstanidrai
rapūrṇakāmairamarairalaṃ naḥ . 14 .
daivatāni kati santi cāvanau
naiva tāni manase matāni me ;
dīkṣitaṃ jaḍadhiyāmanugrahe
dakṣiṇābhimukhameva daivatam . 15 .
muditāya mugdhaśaśināvataṃsine
bhasitāvaleparamaṇīyamūrtaye ;
jagadindrajālaracanāpaṭīyase
mahase namo’stu vaṭamūlavāsine . 16 .
vyālambinībhiḥ parito jaṭābhiḥ
kalāvaśeṣeṇa kalādhareṇa ;
paśyallalāṭena mukhendunā ca
prakāśase cetasi nirmalānām . 17 .
upāsakānāṃ tvamumāsahāyaḥ
pūrṇendubhāvaṃ prakaṭīkaroṣi ;
yadadya te darśanamātrato me
dravatyaho mānasacandrakāntaḥ . 18 .
yaste prasannāmanusandadhāno
mūrtiṃ mudā mugdhaśaśāṅkamauleḥ ;
aiśvaryamāyurlabhate ca vidyā-
mante ca vedāntamahārahasyam . 19 .
. dakṣiṇāmūrtiślokaṃ sampūrṇam .